B 154-2 Śyāmārahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/2
Title: Śyāmārahasya
Dimensions: 28 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/437
Remarks:


Reel No. B 154-2 Inventory No. 74787

Title Śyāmārahasya

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 151a, no. 5610

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; available fols. 99r–131v

Size 28.0 x 10.0 cm

Binding Hole 20

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/437

Manuscript Features

Excerpts

Beginning

-meṣamāhiṣam eva ca ||

sarvvaṃ ⟨sāsthi⟩ sāsthi pradātavyaṃ tathā lomasamanvitaṃ ||

svakīyaṃ cchinnajīrṇṇañ ca keśaṃ sammārjjanāgataṃ |

nivedayena(!) śman(!)āne tu sarvvasiddhipradaṃ bhavet ||

nārīrajonvitaṃ kṛtvārkkapatraśatam uttamaṃ |

pratyekaṃ prajapen mantraṃ tatas taṃ bhāvayed dhruvam || (fol. 99r1–3)

End

atra virodhisāmānyam anyad api karttavyam iti viśeṣaḥ || ||

athaivaṃ dīkṣām vidhāya puraścaraṇaṃ kuryyāt ||

tad uktaṃ gandharvvatantre ||

evaṃ kṛtvā haviṣyāśī japel lakṣam ananyadhīḥ ||

tataḥ prayogaṃ sa- (fol. 131v8–9)

«Sub-colophon:»

iti śrīpūrṇānandaparamahaṃsaviracite śyāmārahasye kuṇḍanirmmāṇanirṇayaḥ ṣoḍaśaḥ paricchedaḥ || 16 || (fol. 114r6)

iti yoginītantroktatārākavacaṃ samāptaṃ || (fol. 131r2–3)

Microfilm Details

Reel No. B 154/2

Date of Filming 07-11-1971

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-08-2008

Bibliography